五明学习 内明 净土宗 禅宗 密宗 成实宗 地论宗 法相宗 华严宗 律宗 南传 涅盘宗 毗昙宗 三论宗 摄论宗 天台宗 综论 其它护持
 
 

葛印卡老师文集:四念住课程开示集要 字汇

发布人:admin   下载DOC格式文档    微信分享     

 
 
     

葛印卡老师文集:四念住课程开示集要 字汇

 

  A

  Abhijjhā 贪求、悭贪

  Abhinandati 欢喜、爱喜或爱乐、随喜、随意

  ābhujitvā 已盘起、交叉(双腿)

  abyāpāda 无害、无恚

  adhiµµhāna 坚定决心

  adhigama 证得、获得

  adho 下方

  ādīnava 祸患、过失

  adukkhamasukha 不苦不乐、中性

  ajjhatta 内部的

  ajjhattika 从内部生起、在内的、在内部的

  akusala 不正确的、错误的、不善的

  anāgāmī 不还者(阿那含)(圣者(ariya)的第三阶位)

  anālaya 无执着【〔反〕ālaya:藏(住处)、执取】

  anāsava 从所有烦恼(āsava 漏)脱离的人(漏尽者),即:阿罗汉

  anatīta 无法避免的、逃不掉的

  anissita 无依止、离执、脱离【〔反〕nissita:执着、依止】

  añña 智、洞察力、证智、究竟智

  anumāna 推论

  anuppādo 不起

  anuppanna 未生【〔反〕uppanna(已生)】

  āpo 水

  ārabhati 开始、出发、着手、试图做

  arahant 完全解脱的人(阿罗汉)

  ariya 高贵(圣者)

  asāta 不可意

  asammosa 不惑乱的

  āsava 使迷醉的分泌、心的迷醉(漏)

  asesa 无余的、完全地、彻底地

  assasati 入息

  assutavā 无闻的、无知的

  asuci 染污、不净

  ātāpī 精勤

  aµµhaªgika 八支

  attā (一个人的)自我

  attano 你自己、自己【atta我 的〔属〕和〔与〕】

  attaªgama 灭去、消失

  avihi½sa 无害、不杀生

  aya½ 这

  āyatana 感官的领域、感官的门户(根)、感官的对象(尘)

  āyati½ 未来〔副词〕

  B

  bāhira 在外的、外部的

  bahiddhā 外部

  bala 力

  bhāvi 【〔从〕bhava(有):〈生命的〉形成

  bhāvanā 开展、产生、透过心的修习、心的集中

  bhāvanā-mayā 修所成

  bhāvetabba 应被修习

  bhūta 形成【〈bhavati)的〔过分〕】

  bhaªga 完全消融

  bhagavā 带来幸运的、卓越的、令人崇敬的〈因此称为:「世尊」〉

  bheda 〈身体的〉崩溃、分离

  bhikkhave 啊!比丘们!【比丘的〔呼〕〔复〕】

  bhikkhu 禅修者、比丘

  bhiyyobhāva 增殖

  bojjhaªga 菩提分【〔字面〕bodhi-anga:觉悟的分支】

  byādhi 疾病、病

  byāpāda 瞋恚、恶意

  C

  ca 又

  cāga 弃舍、舍离、远离

  cakkhu 眼

  cattāro 四

  cetasika 属于心的(cetas)的内含

  cha 六

  chanda 欲、意图、决心、意志

  cintā-mayā 思所成

  cittānupassanā 心的观察

  cittānupassī 持续地观察心(心随观)

  citta 心

  citte 在心中(就心)【citta(心)的〔位〕】

  D

  dhāreti 包含、保持、附有、持有

  dhātu 要素(界)【〔夺〕dhātuso:依据自身的性质】

  dhammānupassanā 诸法(心的内含)的观察

  dhammānupassī 持续地观察诸法(心的内含)

  dhammesu 在诸法(心的内含)中〈就法〉【dhammā(诸法)的〔位〕】

  dhañña 谷物

  dhunamāna 【〔现分〕dhunati:拂、除遣、消灭】

  dīgha 长、深

  diµµha 见

  domanassa 不愉悦的心中感觉、忧、瞋恚

  dosa 憎恨、瞋恚

  E

  ekāyana 唯一的道路、直接的道路

  ettha 这里、此处、以这方式

  eva½ 如是、以此方式

  G

  gandha 气味(香)

  gāthā 偈颂

  ghāna 鼻

  gotrabhū 「成为这世系中的」(种姓者)

  H

  hoti 是

  I

  icchā 愿望、希求、欲求

  idha 这里、现在、以此关系

  imasmi½ 以此、关于此

  indriya 根、官能【指:感官的知觉】、能力

  iriyāpatha (身体的)姿势〈威仪〉

  J

  janati 生、产生【janati的〔使役〕:已生】

  jānāti 了知

  jāti 生、形成【janati的〔过分〕】

  jhāna 禅定

  jivhā 舌

  jīvita 寿命、生计、谋生方式

  K

  kalāpa 一束、一堆、特质的聚集

  kāma 情欲、感官的欲望

  kāmacchanda 感官欲望、肉体上的享乐、爱欲

  kata 已成、已作

  katha½ 怎样?

  kattha 何处?往何处?去哪里?

  kāya 身体

  kāyānupassī 持续地观察身体(身随观)

  kāyānupassanā 身体的观察

  kāya-saªkhāra 身体的行为(身行)

  kāyasmi½ 在身体中(就身)【kāya的〔位〕】

  kāye 在身体中(就身)【kāya的〔位〕】

  kesa 头发

  kevala 单独的、全部、完全

  kevalaparipuººa 完整无缺的

  kevalaparisuddha 完全纯净的

  khandha 大量、大堆、聚集、蕴

  kiñci 任何

  kukkucca 后悔、心不安、担心

  kusala 有益的、正确的、善的

  L

  labhati 得、收到、获得、取得

  lakkhaºa 特性、特相

  loka 有情的世间、身心现象

  M

  magga 道、路

  mahā 大

  mahaggata 扩大、变得广大、地位高的

  mano 意

  manasikāra 作意、思念

  matta 量、和...一样多、只有、仅有

  matthaka 头顶

  me 被我

  micchā 邪恶的(不正)

  middha 昏沈、睡眠

  moha 无明(痴)、错觉

  mukha 嘴、脸、入口

  musā 虚妄地、不正确地

  mutti 解放、免除、解脱

  N

  na 不

  nāma 心(名)

  nandi 喜、欣喜

  ñāºa 真智

  nānappakkāra 多种类的、各式各样的

  nātha 依怙、帮助、保护者

  natthi 没有【na atthi)(无)】

  nava 九

  ñāya 真理、方法、正确的行为

  nirāmisa 纯净的、没有执着【〔反〕sāmisa】

  nirodha 消灭、止息

  nirujjhati 已被灭尽、止息

  nisīdati 坐、就座

  nisinno 就座的

  nīvaraºa 盖、障碍、帘幕

  nivisati 进入、止住、居住、依靠、确立自己

  O

  okkhitta 下垂

  P

  paccakkha 明显、明白、现在

  paccatta½ 个别地、各自地

  paccavekkhati 思惟、看、反省

  paccaya 原因、缘、基础

  paccupaµµhita 现起

  padahati 精进、勤

  pādatala 脚底

  paggaºhāti 开始从事,运用,专心从事

  pahāna 舍离、舍断【〔从〕pajāhāti,〔被〕pah²yati】

  pajānāti 终于了知、正确地了知、以智慧了解

  pakāra 方法、种类

  pallaªka 交叉双腿坐(结跏趺座)

  pana 又、另外

  pāºātipāta 杀害、谋杀、杀生

  pañca 五

  pañcupādānakkhandhā 五取蕴

  paññatti 概念、表现形式(施设)

  paºdita 智者

  paºihita½ 提出、实施、处理【paºidahati的〔过分〕】

  pāpa 恶

  pāpaka 坏

  pārami 波罗蜜

  pāripūri 成就、完成、实现

  pārisuddhi 清净

  parāmāsa 执着

  para½ 另外

  parideva 啼哭、悲

  parijānāti 完全地了知(遍知)

  parimukha 嘴巴周围

  pariññāta 已了知到它的尽头

  paripāka 熟、衰败

  pariyanta 界限、极限、包围

  pariyatti 理论上的知识

  passaddhi 平静、轻安

  passambhaya 止、安静

  passasati 出息【〔第一〕:passasāmī;〔第一〕〔未〕:passasissāmī】

  passati 见

  passeyya 应该见、能够见【〔愿〕〔从〕passati:见】

  paµhavī 地

  paµµhāna (以智慧)广泛地建立

  paµicca 因为、依靠(缘)

  paµikūla 厌恶

  paµinissagga 弃舍、抛弃、排斥、舍离

  paµipadā 道、方法、达到目标的手段

  paµipatti 实践

  paµisa½vedī 体验、感觉

  paµisati 觉知

  paµivedha 贯穿、穿透智、洞察

  pattabba 获得、到达、得到

  phala 果

  phassa 接触

  phoµµhabba 所触的触

  pisuºa 诽谤、恶口、中伤

  pīti 喜、喜悦

  piya 可爱的、所爱的、愉悦的、可意的【〔反〕appiya】

  ponobbhavikā 导致再生

  puna 又

  pūra 充满

  R

  rāga 贪爱、爱着

  rajo 尘埃、污物、不净染污

  rasa 尝(味)

  rassa 短、浅

  riñcati 放任、忘记、忘失

  rūpa 色(物质)

  S

  sabba 所有的、一切的

  sabhāva 性质、本性、实相

  sacca 真理、谛

  sacchikātabba 应知、应证

  sacchikata 证知、体证、自证【sacchikaroti的〔过分〕】

  sacchikiriyā 现证、作证、成为真实的

  sadda 声音、言辞

  saddhā 信、信仰,净信

  saddhi½ 一起(俱)

  sadosa 有瞋的【〔反〕vtadosa】

  sakadāgāmī 一来者(斯陀洹)(圣者(ariya的第二阶位))

  salāyatana 内的(感官、六根)和外的(被感觉的对象、六尘)六个感官领域(内外六处)

  samādhija 由于禅定所致

  samāhita 专注的、集中统一、入定

  samatikkama 超出、克服、超越

  samaya 时

  sāmisa 不纯净的、肉体的、有执着【〔反〕nirāmisa】

  saªkhitta 收摄的、集中的【〔反〕vikkhitta:涣散的】

  sammā 正确、正当、完整

  samoha 有痴的【〔反〕vītamoha】

  sampajāna 有sampajañña

  sampajañña 时时彻知无常

  sampajānakārī 实践sampajañña(kāri:作)

  sampasādana 净洁

  sampayoga 和合、结合

  samphappalāpa 绮语

  samphassa 接触

  samphassaja 触所生的

  sanmudaya 生起(集)

  samudayascca 集谛

  sa½yojana 结使、束缚

  sañcetanā 念头、思考、意念、反应

  saªkhāra 心蕴的反应、心的造作、有意志的行为、习性反应、业习

  saªkhittena 总括地说、简略地

  sañña 想、再次认知

  santa 是【atthi的〔现分〕】【〔反〕assanta:不是】

  sarāga 有贪的【〔反〕vitarāga】

  sāta 愉悦的、可意的【〔反〕asāta】

  sati 觉知

  satimā 有觉知的

  satipaµµhāna 觉知的建立(念住)

  sato 觉知

  satta 众生、有情

  satta 七

  sauttara 有上的、没有超越于【〔反〕anuttara:无上的】

  sāvaka 声闻、弟子

  sikkhati 学习、自我训练

  soka 愁、忧悲

  somanassa 愉悦的心里感觉、喜

  sotāpanna 预流者(须沱洹)(圣者(ariya)的第一阶位)

  sota 流水(川)

  sota 耳

  sukha 愉悦、快乐

  supaµipanna 已经实践得很好(善行的)

  suta 听(闻)

  sutavā 已闻

  sutta 经【〔字面〕线】

  T

  taca 皮肤

  taºhā 贪爱、渴爱、渴望、兴奋、狂热

  tato 之后、在这

  tatratatrābhinandini 到处寻求爱喜

  tejo 火

  tesa½ 他们的

  µhāna 已建立的、创立、原因、场所

  µhita 挺直的、坚挺的、站立的【hµµhati:站立的〔过分〕】

  thina 僵硬、心力不足、滞呆

  µhita 稳定、持续、固定性、坚持

  ti 【表示一句引文结尾的一个字尾】

  tipiµaka 教导的三个部分(三藏)

  U

  ubhaya 两者、双重的

  uddha½ 上方

  uddhacca 掉举、不平衡、激动、焦躁不安、慌张

  uju 挺直、直立

  upādāna 紧紧抓住、执取、支持、执着

  upādānakkhandha 对蕴的执取(取蕴)

  upādi 物质上的形成【参见upādāna】、生物的基础

  upādiyati 抓紧、抓牢、执取

  upaµµhapetvā 已经建立、【upaµµhahati:近立的〔动名〕〔使役〕】

  upasa½harati 专注、集中、思惟

  upasampajja 达、获得、具足【upasampajjati的〔动名〕】

  upāyāsa 恼、磨难、不安、苦恼

  upekkhā 平等心

  upekkhako 平等心、有平等心

  uppāda 兴起、现出、诞生、生起

  uppajjamāna 生起【uppajjati的〔现分〕】

  uppajjati 生起、被造、被生、存在

  uppajjitvā 已生起

  uppanna 诞生、再生、已生起、已产生【uppajjati的〔过分〕】

  V

  vā 或

  vāca 言语

  vata 许愿、宗教仪式

  vaya 灭去

  vāyāma 精进、勤、努力、力图

  vāyamati 精进

  vāyo 空气、风

  vedagu 极智者

  vedanānupassī 持续地观察感受

  vedanānupassanā 感受的观察(受随观)

  vedanāsu 在感受中(就感受)【vedanā的〔位〕】

  vedayati 感觉、体验到感受或感觉(通常以vedanā)

  veditabba 已被体验、已了解、已了知【vedeti的〔过分〕】

  vepulla 完全开发、充足、丰饶、广大

  veramaºī 戒除

  vibhava 非存在、生命的灭去、消灭

  vicāra 持续的心专注(伺)、念头不断

  vicaya 探究(择)

  vicikicchā 疑惑、困惑、怀疑

  vihārin 住处、居所、在某种环境中

  viharati 居住、住【〔字面〕去除(不净染污)】

  vikkhittaka 散乱、离散

  vimutta 解脱【〔反〕a-vimuta:没有解脱】

  vinīlaka 青瘀、变色

  vinaya 律、〔关于比丘们的〕行为规范

  vineyya 排除、离执【〔从〕vinetti:除去、戒除、指导、训练】

  viññāna 识

  vippayoga 别离

  virāga 贪欲〔rāga〕的除去、厌离、离贪、、净化、解脱

  viriya 精进

  visesa 特性、区别、特质

  visuddhi 清净、明亮

  vitakka 最初的心专注(寻)、念头的开端

  viveka 远离、分离、分别

  vivicca 已被分离、从中被远离

  vuccati 被呼唤

  vūpasama 寂静

  Y

  yathā 如是、就是

  yathābhūta½ 如其本然

  yāvadeva 尽…、只要

 
 
 
前五篇文章

葛印卡老师文集:四念住课程开示集要 开示中引用的巴利文

葛印卡老师文集:内观十日课程开示 前言

葛印卡老师文集:内观十日课程开示 第一天开示

葛印卡老师文集:内观十日课程开示 第二天开示

葛印卡老师文集:内观十日课程开示 第三天开示

 

后五篇文章

葛印卡老师文集:四念住课程开示集要 第七天

葛印卡老师文集:四念住课程开示集要 第六天

葛印卡老师文集:四念住课程开示集要 第五天

葛印卡老师文集:四念住课程开示集要 第四天

葛印卡老师文集:四念住课程开示集要 第三天


即以此功德,庄严佛净土。上报四重恩,下救三道苦。惟愿见闻者,悉发菩提心。在世富贵全,往生极乐国。
五明学佛网,文章总访问量:
华人学佛第一选择 (2020-2030)